Declension table of nanditavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nanditavyam | nanditavye | nanditavyāni |
Vocative | nanditavya | nanditavye | nanditavyāni |
Accusative | nanditavyam | nanditavye | nanditavyāni |
Instrumental | nanditavyena | nanditavyābhyām | nanditavyaiḥ |
Dative | nanditavyāya | nanditavyābhyām | nanditavyebhyaḥ |
Ablative | nanditavyāt | nanditavyābhyām | nanditavyebhyaḥ |
Genitive | nanditavyasya | nanditavyayoḥ | nanditavyānām |
Locative | nanditavye | nanditavyayoḥ | nanditavyeṣu |