Declension table of ?nanditavya

Deva

NeuterSingularDualPlural
Nominativenanditavyam nanditavye nanditavyāni
Vocativenanditavya nanditavye nanditavyāni
Accusativenanditavyam nanditavye nanditavyāni
Instrumentalnanditavyena nanditavyābhyām nanditavyaiḥ
Dativenanditavyāya nanditavyābhyām nanditavyebhyaḥ
Ablativenanditavyāt nanditavyābhyām nanditavyebhyaḥ
Genitivenanditavyasya nanditavyayoḥ nanditavyānām
Locativenanditavye nanditavyayoḥ nanditavyeṣu

Compound nanditavya -

Adverb -nanditavyam -nanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria