Declension table of nanditavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nanditavatī | nanditavatyau | nanditavatyaḥ |
Vocative | nanditavati | nanditavatyau | nanditavatyaḥ |
Accusative | nanditavatīm | nanditavatyau | nanditavatīḥ |
Instrumental | nanditavatyā | nanditavatībhyām | nanditavatībhiḥ |
Dative | nanditavatyai | nanditavatībhyām | nanditavatībhyaḥ |
Ablative | nanditavatyāḥ | nanditavatībhyām | nanditavatībhyaḥ |
Genitive | nanditavatyāḥ | nanditavatyoḥ | nanditavatīnām |
Locative | nanditavatyām | nanditavatyoḥ | nanditavatīṣu |