Declension table of ?nanditavat

Deva

NeuterSingularDualPlural
Nominativenanditavat nanditavantī nanditavatī nanditavanti
Vocativenanditavat nanditavantī nanditavatī nanditavanti
Accusativenanditavat nanditavantī nanditavatī nanditavanti
Instrumentalnanditavatā nanditavadbhyām nanditavadbhiḥ
Dativenanditavate nanditavadbhyām nanditavadbhyaḥ
Ablativenanditavataḥ nanditavadbhyām nanditavadbhyaḥ
Genitivenanditavataḥ nanditavatoḥ nanditavatām
Locativenanditavati nanditavatoḥ nanditavatsu

Adverb -nanditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria