Declension table of ?nanditavat

Deva

MasculineSingularDualPlural
Nominativenanditavān nanditavantau nanditavantaḥ
Vocativenanditavan nanditavantau nanditavantaḥ
Accusativenanditavantam nanditavantau nanditavataḥ
Instrumentalnanditavatā nanditavadbhyām nanditavadbhiḥ
Dativenanditavate nanditavadbhyām nanditavadbhyaḥ
Ablativenanditavataḥ nanditavadbhyām nanditavadbhyaḥ
Genitivenanditavataḥ nanditavatoḥ nanditavatām
Locativenanditavati nanditavatoḥ nanditavatsu

Compound nanditavat -

Adverb -nanditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria