Declension table of nanditavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nanditavān | nanditavantau | nanditavantaḥ |
Vocative | nanditavan | nanditavantau | nanditavantaḥ |
Accusative | nanditavantam | nanditavantau | nanditavataḥ |
Instrumental | nanditavatā | nanditavadbhyām | nanditavadbhiḥ |
Dative | nanditavate | nanditavadbhyām | nanditavadbhyaḥ |
Ablative | nanditavataḥ | nanditavadbhyām | nanditavadbhyaḥ |
Genitive | nanditavataḥ | nanditavatoḥ | nanditavatām |
Locative | nanditavati | nanditavatoḥ | nanditavatsu |