Declension table of ?nanditā

Deva

FeminineSingularDualPlural
Nominativenanditā nandite nanditāḥ
Vocativenandite nandite nanditāḥ
Accusativenanditām nandite nanditāḥ
Instrumentalnanditayā nanditābhyām nanditābhiḥ
Dativenanditāyai nanditābhyām nanditābhyaḥ
Ablativenanditāyāḥ nanditābhyām nanditābhyaḥ
Genitivenanditāyāḥ nanditayoḥ nanditānām
Locativenanditāyām nanditayoḥ nanditāsu

Adverb -nanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria