Declension table of ?nandita

Deva

NeuterSingularDualPlural
Nominativenanditam nandite nanditāni
Vocativenandita nandite nanditāni
Accusativenanditam nandite nanditāni
Instrumentalnanditena nanditābhyām nanditaiḥ
Dativenanditāya nanditābhyām nanditebhyaḥ
Ablativenanditāt nanditābhyām nanditebhyaḥ
Genitivenanditasya nanditayoḥ nanditānām
Locativenandite nanditayoḥ nanditeṣu

Compound nandita -

Adverb -nanditam -nanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria