Declension table of nanditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nanditam | nandite | nanditāni |
Vocative | nandita | nandite | nanditāni |
Accusative | nanditam | nandite | nanditāni |
Instrumental | nanditena | nanditābhyām | nanditaiḥ |
Dative | nanditāya | nanditābhyām | nanditebhyaḥ |
Ablative | nanditāt | nanditābhyām | nanditebhyaḥ |
Genitive | nanditasya | nanditayoḥ | nanditānām |
Locative | nandite | nanditayoḥ | nanditeṣu |