Declension table of nandita

Deva

MasculineSingularDualPlural
Nominativenanditaḥ nanditau nanditāḥ
Vocativenandita nanditau nanditāḥ
Accusativenanditam nanditau nanditān
Instrumentalnanditena nanditābhyām nanditaiḥ
Dativenanditāya nanditābhyām nanditebhyaḥ
Ablativenanditāt nanditābhyām nanditebhyaḥ
Genitivenanditasya nanditayoḥ nanditānām
Locativenandite nanditayoḥ nanditeṣu

Compound nandita -

Adverb -nanditam -nanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria