सुबन्तावली ?नन्दिपदच्छन्दस्

Roma

नपुंसकम्एकद्विबहु
प्रथमानन्दिपदच्छन्दः नन्दिपदच्छन्दसी नन्दिपदच्छन्दांसि
सम्बोधनम्नन्दिपदच्छन्दः नन्दिपदच्छन्दसी नन्दिपदच्छन्दांसि
द्वितीयानन्दिपदच्छन्दः नन्दिपदच्छन्दसी नन्दिपदच्छन्दांसि
तृतीयानन्दिपदच्छन्दसा नन्दिपदच्छन्दोभ्याम् नन्दिपदच्छन्दोभिः
चतुर्थीनन्दिपदच्छन्दसे नन्दिपदच्छन्दोभ्याम् नन्दिपदच्छन्दोभ्यः
पञ्चमीनन्दिपदच्छन्दसः नन्दिपदच्छन्दोभ्याम् नन्दिपदच्छन्दोभ्यः
षष्ठीनन्दिपदच्छन्दसः नन्दिपदच्छन्दसोः नन्दिपदच्छन्दसाम्
सप्तमीनन्दिपदच्छन्दसि नन्दिपदच्छन्दसोः नन्दिपदच्छन्दःसु

समास नन्दिपदच्छन्दस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria