Declension table of ?nandinīsuta

Deva

MasculineSingularDualPlural
Nominativenandinīsutaḥ nandinīsutau nandinīsutāḥ
Vocativenandinīsuta nandinīsutau nandinīsutāḥ
Accusativenandinīsutam nandinīsutau nandinīsutān
Instrumentalnandinīsutena nandinīsutābhyām nandinīsutaiḥ nandinīsutebhiḥ
Dativenandinīsutāya nandinīsutābhyām nandinīsutebhyaḥ
Ablativenandinīsutāt nandinīsutābhyām nandinīsutebhyaḥ
Genitivenandinīsutasya nandinīsutayoḥ nandinīsutānām
Locativenandinīsute nandinīsutayoḥ nandinīsuteṣu

Compound nandinīsuta -

Adverb -nandinīsutam -nandinīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria