सुबन्तावली ?नन्दिनागरक

Roma

नपुंसकम्एकद्विबहु
प्रथमानन्दिनागरकम् नन्दिनागरके नन्दिनागरकाणि
सम्बोधनम्नन्दिनागरक नन्दिनागरके नन्दिनागरकाणि
द्वितीयानन्दिनागरकम् नन्दिनागरके नन्दिनागरकाणि
तृतीयानन्दिनागरकेण नन्दिनागरकाभ्याम् नन्दिनागरकैः
चतुर्थीनन्दिनागरकाय नन्दिनागरकाभ्याम् नन्दिनागरकेभ्यः
पञ्चमीनन्दिनागरकात् नन्दिनागरकाभ्याम् नन्दिनागरकेभ्यः
षष्ठीनन्दिनागरकस्य नन्दिनागरकयोः नन्दिनागरकाणाम्
सप्तमीनन्दिनागरके नन्दिनागरकयोः नन्दिनागरकेषु

समास नन्दिनागरक

अव्यय ॰नन्दिनागरकम् ॰नन्दिनागरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria