Declension table of ?nandināgaraka

Deva

MasculineSingularDualPlural
Nominativenandināgarakaḥ nandināgarakau nandināgarakāḥ
Vocativenandināgaraka nandināgarakau nandināgarakāḥ
Accusativenandināgarakam nandināgarakau nandināgarakān
Instrumentalnandināgarakeṇa nandināgarakābhyām nandināgarakaiḥ nandināgarakebhiḥ
Dativenandināgarakāya nandināgarakābhyām nandināgarakebhyaḥ
Ablativenandināgarakāt nandināgarakābhyām nandināgarakebhyaḥ
Genitivenandināgarakasya nandināgarakayoḥ nandināgarakāṇām
Locativenandināgarake nandināgarakayoḥ nandināgarakeṣu

Compound nandināgaraka -

Adverb -nandināgarakam -nandināgarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria