Declension table of nandin

Deva

MasculineSingularDualPlural
Nominativenandī nandinau nandinaḥ
Vocativenandin nandinau nandinaḥ
Accusativenandinam nandinau nandinaḥ
Instrumentalnandinā nandibhyām nandibhiḥ
Dativenandine nandibhyām nandibhyaḥ
Ablativenandinaḥ nandibhyām nandibhyaḥ
Genitivenandinaḥ nandinoḥ nandinām
Locativenandini nandinoḥ nandiṣu

Compound nandi -

Adverb -nandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria