सुबन्तावली ?नन्दिमुखसुघोषावदान

Roma

नपुंसकम्एकद्विबहु
प्रथमानन्दिमुखसुघोषावदानम् नन्दिमुखसुघोषावदाने नन्दिमुखसुघोषावदानानि
सम्बोधनम्नन्दिमुखसुघोषावदान नन्दिमुखसुघोषावदाने नन्दिमुखसुघोषावदानानि
द्वितीयानन्दिमुखसुघोषावदानम् नन्दिमुखसुघोषावदाने नन्दिमुखसुघोषावदानानि
तृतीयानन्दिमुखसुघोषावदानेन नन्दिमुखसुघोषावदानाभ्याम् नन्दिमुखसुघोषावदानैः
चतुर्थीनन्दिमुखसुघोषावदानाय नन्दिमुखसुघोषावदानाभ्याम् नन्दिमुखसुघोषावदानेभ्यः
पञ्चमीनन्दिमुखसुघोषावदानात् नन्दिमुखसुघोषावदानाभ्याम् नन्दिमुखसुघोषावदानेभ्यः
षष्ठीनन्दिमुखसुघोषावदानस्य नन्दिमुखसुघोषावदानयोः नन्दिमुखसुघोषावदानानाम्
सप्तमीनन्दिमुखसुघोषावदाने नन्दिमुखसुघोषावदानयोः नन्दिमुखसुघोषावदानेषु

समास नन्दिमुखसुघोषावदान

अव्यय ॰नन्दिमुखसुघोषावदानम् ॰नन्दिमुखसुघोषावदानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria