सुबन्तावली ?नन्दिमुखसुघोष

Roma

पुमान्एकद्विबहु
प्रथमानन्दिमुखसुघोषः नन्दिमुखसुघोषौ नन्दिमुखसुघोषाः
सम्बोधनम्नन्दिमुखसुघोष नन्दिमुखसुघोषौ नन्दिमुखसुघोषाः
द्वितीयानन्दिमुखसुघोषम् नन्दिमुखसुघोषौ नन्दिमुखसुघोषान्
तृतीयानन्दिमुखसुघोषेण नन्दिमुखसुघोषाभ्याम् नन्दिमुखसुघोषैः नन्दिमुखसुघोषेभिः
चतुर्थीनन्दिमुखसुघोषाय नन्दिमुखसुघोषाभ्याम् नन्दिमुखसुघोषेभ्यः
पञ्चमीनन्दिमुखसुघोषात् नन्दिमुखसुघोषाभ्याम् नन्दिमुखसुघोषेभ्यः
षष्ठीनन्दिमुखसुघोषस्य नन्दिमुखसुघोषयोः नन्दिमुखसुघोषाणाम्
सप्तमीनन्दिमुखसुघोषे नन्दिमुखसुघोषयोः नन्दिमुखसुघोषेषु

समास नन्दिमुखसुघोष

अव्यय ॰नन्दिमुखसुघोषम् ॰नन्दिमुखसुघोषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria