Declension table of nandikeśvarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativenandikeśvarasaṃhitā nandikeśvarasaṃhite nandikeśvarasaṃhitāḥ
Vocativenandikeśvarasaṃhite nandikeśvarasaṃhite nandikeśvarasaṃhitāḥ
Accusativenandikeśvarasaṃhitām nandikeśvarasaṃhite nandikeśvarasaṃhitāḥ
Instrumentalnandikeśvarasaṃhitayā nandikeśvarasaṃhitābhyām nandikeśvarasaṃhitābhiḥ
Dativenandikeśvarasaṃhitāyai nandikeśvarasaṃhitābhyām nandikeśvarasaṃhitābhyaḥ
Ablativenandikeśvarasaṃhitāyāḥ nandikeśvarasaṃhitābhyām nandikeśvarasaṃhitābhyaḥ
Genitivenandikeśvarasaṃhitāyāḥ nandikeśvarasaṃhitayoḥ nandikeśvarasaṃhitānām
Locativenandikeśvarasaṃhitāyām nandikeśvarasaṃhitayoḥ nandikeśvarasaṃhitāsu

Adverb -nandikeśvarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria