Declension table of nandika

Deva

MasculineSingularDualPlural
Nominativenandikaḥ nandikau nandikāḥ
Vocativenandika nandikau nandikāḥ
Accusativenandikam nandikau nandikān
Instrumentalnandikena nandikābhyām nandikaiḥ nandikebhiḥ
Dativenandikāya nandikābhyām nandikebhyaḥ
Ablativenandikāt nandikābhyām nandikebhyaḥ
Genitivenandikasya nandikayoḥ nandikānām
Locativenandike nandikayoḥ nandikeṣu

Compound nandika -

Adverb -nandikam -nandikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria