Declension table of nandīśvara

Deva

MasculineSingularDualPlural
Nominativenandīśvaraḥ nandīśvarau nandīśvarāḥ
Vocativenandīśvara nandīśvarau nandīśvarāḥ
Accusativenandīśvaram nandīśvarau nandīśvarān
Instrumentalnandīśvareṇa nandīśvarābhyām nandīśvaraiḥ nandīśvarebhiḥ
Dativenandīśvarāya nandīśvarābhyām nandīśvarebhyaḥ
Ablativenandīśvarāt nandīśvarābhyām nandīśvarebhyaḥ
Genitivenandīśvarasya nandīśvarayoḥ nandīśvarāṇām
Locativenandīśvare nandīśvarayoḥ nandīśvareṣu

Compound nandīśvara -

Adverb -nandīśvaram -nandīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria