Declension table of ?nandīpati

Deva

MasculineSingularDualPlural
Nominativenandīpatiḥ nandīpatī nandīpatayaḥ
Vocativenandīpate nandīpatī nandīpatayaḥ
Accusativenandīpatim nandīpatī nandīpatīn
Instrumentalnandīpatinā nandīpatibhyām nandīpatibhiḥ
Dativenandīpataye nandīpatibhyām nandīpatibhyaḥ
Ablativenandīpateḥ nandīpatibhyām nandīpatibhyaḥ
Genitivenandīpateḥ nandīpatyoḥ nandīpatīnām
Locativenandīpatau nandīpatyoḥ nandīpatiṣu

Compound nandīpati -

Adverb -nandīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria