Declension table of nandi

Deva

NeuterSingularDualPlural
Nominativenandi nandinī nandīni
Vocativenandi nandinī nandīni
Accusativenandi nandinī nandīni
Instrumentalnandinā nandibhyām nandibhiḥ
Dativenandine nandibhyām nandibhyaḥ
Ablativenandinaḥ nandibhyām nandibhyaḥ
Genitivenandinaḥ nandinoḥ nandīnām
Locativenandini nandinoḥ nandiṣu

Compound nandi -

Adverb -nandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria