Declension table of nandi

Deva

FeminineSingularDualPlural
Nominativenandiḥ nandī nandayaḥ
Vocativenande nandī nandayaḥ
Accusativenandim nandī nandīḥ
Instrumentalnandyā nandibhyām nandibhiḥ
Dativenandyai nandaye nandibhyām nandibhyaḥ
Ablativenandyāḥ nandeḥ nandibhyām nandibhyaḥ
Genitivenandyāḥ nandeḥ nandyoḥ nandīnām
Locativenandyām nandau nandyoḥ nandiṣu

Compound nandi -

Adverb -nandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria