Declension table of nandiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nandiṣyat | nandiṣyantī nandiṣyatī | nandiṣyanti |
Vocative | nandiṣyat | nandiṣyantī nandiṣyatī | nandiṣyanti |
Accusative | nandiṣyat | nandiṣyantī nandiṣyatī | nandiṣyanti |
Instrumental | nandiṣyatā | nandiṣyadbhyām | nandiṣyadbhiḥ |
Dative | nandiṣyate | nandiṣyadbhyām | nandiṣyadbhyaḥ |
Ablative | nandiṣyataḥ | nandiṣyadbhyām | nandiṣyadbhyaḥ |
Genitive | nandiṣyataḥ | nandiṣyatoḥ | nandiṣyatām |
Locative | nandiṣyati | nandiṣyatoḥ | nandiṣyatsu |