Declension table of ?nandiṣyat

Deva

NeuterSingularDualPlural
Nominativenandiṣyat nandiṣyantī nandiṣyatī nandiṣyanti
Vocativenandiṣyat nandiṣyantī nandiṣyatī nandiṣyanti
Accusativenandiṣyat nandiṣyantī nandiṣyatī nandiṣyanti
Instrumentalnandiṣyatā nandiṣyadbhyām nandiṣyadbhiḥ
Dativenandiṣyate nandiṣyadbhyām nandiṣyadbhyaḥ
Ablativenandiṣyataḥ nandiṣyadbhyām nandiṣyadbhyaḥ
Genitivenandiṣyataḥ nandiṣyatoḥ nandiṣyatām
Locativenandiṣyati nandiṣyatoḥ nandiṣyatsu

Adverb -nandiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria