Declension table of ?nandiṣyat

Deva

MasculineSingularDualPlural
Nominativenandiṣyan nandiṣyantau nandiṣyantaḥ
Vocativenandiṣyan nandiṣyantau nandiṣyantaḥ
Accusativenandiṣyantam nandiṣyantau nandiṣyataḥ
Instrumentalnandiṣyatā nandiṣyadbhyām nandiṣyadbhiḥ
Dativenandiṣyate nandiṣyadbhyām nandiṣyadbhyaḥ
Ablativenandiṣyataḥ nandiṣyadbhyām nandiṣyadbhyaḥ
Genitivenandiṣyataḥ nandiṣyatoḥ nandiṣyatām
Locativenandiṣyati nandiṣyatoḥ nandiṣyatsu

Compound nandiṣyat -

Adverb -nandiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria