Declension table of ?nandayitavya

Deva

MasculineSingularDualPlural
Nominativenandayitavyaḥ nandayitavyau nandayitavyāḥ
Vocativenandayitavya nandayitavyau nandayitavyāḥ
Accusativenandayitavyam nandayitavyau nandayitavyān
Instrumentalnandayitavyena nandayitavyābhyām nandayitavyaiḥ nandayitavyebhiḥ
Dativenandayitavyāya nandayitavyābhyām nandayitavyebhyaḥ
Ablativenandayitavyāt nandayitavyābhyām nandayitavyebhyaḥ
Genitivenandayitavyasya nandayitavyayoḥ nandayitavyānām
Locativenandayitavye nandayitavyayoḥ nandayitavyeṣu

Compound nandayitavya -

Adverb -nandayitavyam -nandayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria