Declension table of ?nandayiṣyat

Deva

NeuterSingularDualPlural
Nominativenandayiṣyat nandayiṣyantī nandayiṣyatī nandayiṣyanti
Vocativenandayiṣyat nandayiṣyantī nandayiṣyatī nandayiṣyanti
Accusativenandayiṣyat nandayiṣyantī nandayiṣyatī nandayiṣyanti
Instrumentalnandayiṣyatā nandayiṣyadbhyām nandayiṣyadbhiḥ
Dativenandayiṣyate nandayiṣyadbhyām nandayiṣyadbhyaḥ
Ablativenandayiṣyataḥ nandayiṣyadbhyām nandayiṣyadbhyaḥ
Genitivenandayiṣyataḥ nandayiṣyatoḥ nandayiṣyatām
Locativenandayiṣyati nandayiṣyatoḥ nandayiṣyatsu

Adverb -nandayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria