सुबन्तावली ?नन्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानन्दयिष्यन्ती नन्दयिष्यन्त्यौ नन्दयिष्यन्त्यः
सम्बोधनम्नन्दयिष्यन्ति नन्दयिष्यन्त्यौ नन्दयिष्यन्त्यः
द्वितीयानन्दयिष्यन्तीम् नन्दयिष्यन्त्यौ नन्दयिष्यन्तीः
तृतीयानन्दयिष्यन्त्या नन्दयिष्यन्तीभ्याम् नन्दयिष्यन्तीभिः
चतुर्थीनन्दयिष्यन्त्यै नन्दयिष्यन्तीभ्याम् नन्दयिष्यन्तीभ्यः
पञ्चमीनन्दयिष्यन्त्याः नन्दयिष्यन्तीभ्याम् नन्दयिष्यन्तीभ्यः
षष्ठीनन्दयिष्यन्त्याः नन्दयिष्यन्त्योः नन्दयिष्यन्तीनाम्
सप्तमीनन्दयिष्यन्त्याम् नन्दयिष्यन्त्योः नन्दयिष्यन्तीषु

समास नन्दयिष्यन्ति नन्दयिष्यन्ती

अव्यय ॰नन्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria