Declension table of ?nandayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenandayiṣyamāṇā nandayiṣyamāṇe nandayiṣyamāṇāḥ
Vocativenandayiṣyamāṇe nandayiṣyamāṇe nandayiṣyamāṇāḥ
Accusativenandayiṣyamāṇām nandayiṣyamāṇe nandayiṣyamāṇāḥ
Instrumentalnandayiṣyamāṇayā nandayiṣyamāṇābhyām nandayiṣyamāṇābhiḥ
Dativenandayiṣyamāṇāyai nandayiṣyamāṇābhyām nandayiṣyamāṇābhyaḥ
Ablativenandayiṣyamāṇāyāḥ nandayiṣyamāṇābhyām nandayiṣyamāṇābhyaḥ
Genitivenandayiṣyamāṇāyāḥ nandayiṣyamāṇayoḥ nandayiṣyamāṇānām
Locativenandayiṣyamāṇāyām nandayiṣyamāṇayoḥ nandayiṣyamāṇāsu

Adverb -nandayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria