सुबन्तावली ?नन्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानन्दयिष्यमाणः नन्दयिष्यमाणौ नन्दयिष्यमाणाः
सम्बोधनम्नन्दयिष्यमाण नन्दयिष्यमाणौ नन्दयिष्यमाणाः
द्वितीयानन्दयिष्यमाणम् नन्दयिष्यमाणौ नन्दयिष्यमाणान्
तृतीयानन्दयिष्यमाणेन नन्दयिष्यमाणाभ्याम् नन्दयिष्यमाणैः नन्दयिष्यमाणेभिः
चतुर्थीनन्दयिष्यमाणाय नन्दयिष्यमाणाभ्याम् नन्दयिष्यमाणेभ्यः
पञ्चमीनन्दयिष्यमाणात् नन्दयिष्यमाणाभ्याम् नन्दयिष्यमाणेभ्यः
षष्ठीनन्दयिष्यमाणस्य नन्दयिष्यमाणयोः नन्दयिष्यमाणानाम्
सप्तमीनन्दयिष्यमाणे नन्दयिष्यमाणयोः नन्दयिष्यमाणेषु

समास नन्दयिष्यमाण

अव्यय ॰नन्दयिष्यमाणम् ॰नन्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria