Declension table of ?nandayat

Deva

NeuterSingularDualPlural
Nominativenandayat nandayantī nandayatī nandayanti
Vocativenandayat nandayantī nandayatī nandayanti
Accusativenandayat nandayantī nandayatī nandayanti
Instrumentalnandayatā nandayadbhyām nandayadbhiḥ
Dativenandayate nandayadbhyām nandayadbhyaḥ
Ablativenandayataḥ nandayadbhyām nandayadbhyaḥ
Genitivenandayataḥ nandayatoḥ nandayatām
Locativenandayati nandayatoḥ nandayatsu

Adverb -nandayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria