Declension table of ?nandayantī

Deva

FeminineSingularDualPlural
Nominativenandayantī nandayantyau nandayantyaḥ
Vocativenandayanti nandayantyau nandayantyaḥ
Accusativenandayantīm nandayantyau nandayantīḥ
Instrumentalnandayantyā nandayantībhyām nandayantībhiḥ
Dativenandayantyai nandayantībhyām nandayantībhyaḥ
Ablativenandayantyāḥ nandayantībhyām nandayantībhyaḥ
Genitivenandayantyāḥ nandayantyoḥ nandayantīnām
Locativenandayantyām nandayantyoḥ nandayantīṣu

Compound nandayanti - nandayantī -

Adverb -nandayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria