Declension table of ?nandayamānā

Deva

FeminineSingularDualPlural
Nominativenandayamānā nandayamāne nandayamānāḥ
Vocativenandayamāne nandayamāne nandayamānāḥ
Accusativenandayamānām nandayamāne nandayamānāḥ
Instrumentalnandayamānayā nandayamānābhyām nandayamānābhiḥ
Dativenandayamānāyai nandayamānābhyām nandayamānābhyaḥ
Ablativenandayamānāyāḥ nandayamānābhyām nandayamānābhyaḥ
Genitivenandayamānāyāḥ nandayamānayoḥ nandayamānānām
Locativenandayamānāyām nandayamānayoḥ nandayamānāsu

Adverb -nandayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria