Declension table of ?nandayamāna

Deva

NeuterSingularDualPlural
Nominativenandayamānam nandayamāne nandayamānāni
Vocativenandayamāna nandayamāne nandayamānāni
Accusativenandayamānam nandayamāne nandayamānāni
Instrumentalnandayamānena nandayamānābhyām nandayamānaiḥ
Dativenandayamānāya nandayamānābhyām nandayamānebhyaḥ
Ablativenandayamānāt nandayamānābhyām nandayamānebhyaḥ
Genitivenandayamānasya nandayamānayoḥ nandayamānānām
Locativenandayamāne nandayamānayoḥ nandayamāneṣu

Compound nandayamāna -

Adverb -nandayamānam -nandayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria