Declension table of nandayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nandayamānam | nandayamāne | nandayamānāni |
Vocative | nandayamāna | nandayamāne | nandayamānāni |
Accusative | nandayamānam | nandayamāne | nandayamānāni |
Instrumental | nandayamānena | nandayamānābhyām | nandayamānaiḥ |
Dative | nandayamānāya | nandayamānābhyām | nandayamānebhyaḥ |
Ablative | nandayamānāt | nandayamānābhyām | nandayamānebhyaḥ |
Genitive | nandayamānasya | nandayamānayoḥ | nandayamānānām |
Locative | nandayamāne | nandayamānayoḥ | nandayamāneṣu |