Declension table of ?nandayamāna

Deva

MasculineSingularDualPlural
Nominativenandayamānaḥ nandayamānau nandayamānāḥ
Vocativenandayamāna nandayamānau nandayamānāḥ
Accusativenandayamānam nandayamānau nandayamānān
Instrumentalnandayamānena nandayamānābhyām nandayamānaiḥ nandayamānebhiḥ
Dativenandayamānāya nandayamānābhyām nandayamānebhyaḥ
Ablativenandayamānāt nandayamānābhyām nandayamānebhyaḥ
Genitivenandayamānasya nandayamānayoḥ nandayamānānām
Locativenandayamāne nandayamānayoḥ nandayamāneṣu

Compound nandayamāna -

Adverb -nandayamānam -nandayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria