Declension table of ?nandat

Deva

NeuterSingularDualPlural
Nominativenandat nandantī nandatī nandanti
Vocativenandat nandantī nandatī nandanti
Accusativenandat nandantī nandatī nandanti
Instrumentalnandatā nandadbhyām nandadbhiḥ
Dativenandate nandadbhyām nandadbhyaḥ
Ablativenandataḥ nandadbhyām nandadbhyaḥ
Genitivenandataḥ nandatoḥ nandatām
Locativenandati nandatoḥ nandatsu

Adverb -nandatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria