Declension table of nandatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nandat | nandantī nandatī | nandanti |
Vocative | nandat | nandantī nandatī | nandanti |
Accusative | nandat | nandantī nandatī | nandanti |
Instrumental | nandatā | nandadbhyām | nandadbhiḥ |
Dative | nandate | nandadbhyām | nandadbhyaḥ |
Ablative | nandataḥ | nandadbhyām | nandadbhyaḥ |
Genitive | nandataḥ | nandatoḥ | nandatām |
Locative | nandati | nandatoḥ | nandatsu |