Declension table of ?nandat

Deva

MasculineSingularDualPlural
Nominativenandan nandantau nandantaḥ
Vocativenandan nandantau nandantaḥ
Accusativenandantam nandantau nandataḥ
Instrumentalnandatā nandadbhyām nandadbhiḥ
Dativenandate nandadbhyām nandadbhyaḥ
Ablativenandataḥ nandadbhyām nandadbhyaḥ
Genitivenandataḥ nandatoḥ nandatām
Locativenandati nandatoḥ nandatsu

Compound nandat -

Adverb -nandantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria