सुबन्तावली ?नन्दपण्डित

Roma

पुमान्एकद्विबहु
प्रथमानन्दपण्डितः नन्दपण्डितौ नन्दपण्डिताः
सम्बोधनम्नन्दपण्डित नन्दपण्डितौ नन्दपण्डिताः
द्वितीयानन्दपण्डितम् नन्दपण्डितौ नन्दपण्डितान्
तृतीयानन्दपण्डितेन नन्दपण्डिताभ्याम् नन्दपण्डितैः नन्दपण्डितेभिः
चतुर्थीनन्दपण्डिताय नन्दपण्डिताभ्याम् नन्दपण्डितेभ्यः
पञ्चमीनन्दपण्डितात् नन्दपण्डिताभ्याम् नन्दपण्डितेभ्यः
षष्ठीनन्दपण्डितस्य नन्दपण्डितयोः नन्दपण्डितानाम्
सप्तमीनन्दपण्डिते नन्दपण्डितयोः नन्दपण्डितेषु

समास नन्दपण्डित

अव्यय ॰नन्दपण्डितम् ॰नन्दपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria