Declension table of ?nandanīya

Deva

NeuterSingularDualPlural
Nominativenandanīyam nandanīye nandanīyāni
Vocativenandanīya nandanīye nandanīyāni
Accusativenandanīyam nandanīye nandanīyāni
Instrumentalnandanīyena nandanīyābhyām nandanīyaiḥ
Dativenandanīyāya nandanīyābhyām nandanīyebhyaḥ
Ablativenandanīyāt nandanīyābhyām nandanīyebhyaḥ
Genitivenandanīyasya nandanīyayoḥ nandanīyānām
Locativenandanīye nandanīyayoḥ nandanīyeṣu

Compound nandanīya -

Adverb -nandanīyam -nandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria