Declension table of nandana

Deva

NeuterSingularDualPlural
Nominativenandanam nandane nandanāni
Vocativenandana nandane nandanāni
Accusativenandanam nandane nandanāni
Instrumentalnandanena nandanābhyām nandanaiḥ
Dativenandanāya nandanābhyām nandanebhyaḥ
Ablativenandanāt nandanābhyām nandanebhyaḥ
Genitivenandanasya nandanayoḥ nandanānām
Locativenandane nandanayoḥ nandaneṣu

Compound nandana -

Adverb -nandanam -nandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria