सुबन्तावली ?ननर्ब्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाननर्ब्वत् ननर्बुषी ननर्ब्वांसि
सम्बोधनम्ननर्ब्वत् ननर्बुषी ननर्ब्वांसि
द्वितीयाननर्ब्वत् ननर्बुषी ननर्ब्वांसि
तृतीयाननर्बुषा ननर्ब्वद्भ्याम् ननर्ब्वद्भिः
चतुर्थीननर्बुषे ननर्ब्वद्भ्याम् ननर्ब्वद्भ्यः
पञ्चमीननर्बुषः ननर्ब्वद्भ्याम् ननर्ब्वद्भ्यः
षष्ठीननर्बुषः ननर्बुषोः ननर्बुषाम्
सप्तमीननर्बुषि ननर्बुषोः ननर्ब्वत्सु

समास ननर्ब्वत्

अव्यय ॰ननर्ब्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria