Declension table of ?nanarbuṣī

Deva

FeminineSingularDualPlural
Nominativenanarbuṣī nanarbuṣyau nanarbuṣyaḥ
Vocativenanarbuṣi nanarbuṣyau nanarbuṣyaḥ
Accusativenanarbuṣīm nanarbuṣyau nanarbuṣīḥ
Instrumentalnanarbuṣyā nanarbuṣībhyām nanarbuṣībhiḥ
Dativenanarbuṣyai nanarbuṣībhyām nanarbuṣībhyaḥ
Ablativenanarbuṣyāḥ nanarbuṣībhyām nanarbuṣībhyaḥ
Genitivenanarbuṣyāḥ nanarbuṣyoḥ nanarbuṣīṇām
Locativenanarbuṣyām nanarbuṣyoḥ nanarbuṣīṣu

Compound nanarbuṣi - nanarbuṣī -

Adverb -nanarbuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria