सुबन्तावली ?ननन्द्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाननन्द्वत् ननन्दुषी ननन्द्वांसि
सम्बोधनम्ननन्द्वत् ननन्दुषी ननन्द्वांसि
द्वितीयाननन्द्वत् ननन्दुषी ननन्द्वांसि
तृतीयाननन्दुषा ननन्द्वद्भ्याम् ननन्द्वद्भिः
चतुर्थीननन्दुषे ननन्द्वद्भ्याम् ननन्द्वद्भ्यः
पञ्चमीननन्दुषः ननन्द्वद्भ्याम् ननन्द्वद्भ्यः
षष्ठीननन्दुषः ननन्दुषोः ननन्दुषाम्
सप्तमीननन्दुषि ननन्दुषोः ननन्द्वत्सु

समास ननन्द्वत्

अव्यय ॰ननन्द्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria