Declension table of ?nananduṣī

Deva

FeminineSingularDualPlural
Nominativenananduṣī nananduṣyau nananduṣyaḥ
Vocativenananduṣi nananduṣyau nananduṣyaḥ
Accusativenananduṣīm nananduṣyau nananduṣīḥ
Instrumentalnananduṣyā nananduṣībhyām nananduṣībhiḥ
Dativenananduṣyai nananduṣībhyām nananduṣībhyaḥ
Ablativenananduṣyāḥ nananduṣībhyām nananduṣībhyaḥ
Genitivenananduṣyāḥ nananduṣyoḥ nananduṣīṇām
Locativenananduṣyām nananduṣyoḥ nananduṣīṣu

Compound nananduṣi - nananduṣī -

Adverb -nananduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria