सुबन्तावली ?ननम्बुषी

Roma

स्त्रीएकद्विबहु
प्रथमाननम्बुषी ननम्बुष्यौ ननम्बुष्यः
सम्बोधनम्ननम्बुषि ननम्बुष्यौ ननम्बुष्यः
द्वितीयाननम्बुषीम् ननम्बुष्यौ ननम्बुषीः
तृतीयाननम्बुष्या ननम्बुषीभ्याम् ननम्बुषीभिः
चतुर्थीननम्बुष्यै ननम्बुषीभ्याम् ननम्बुषीभ्यः
पञ्चमीननम्बुष्याः ननम्बुषीभ्याम् ननम्बुषीभ्यः
षष्ठीननम्बुष्याः ननम्बुष्योः ननम्बुषीणाम्
सप्तमीननम्बुष्याम् ननम्बुष्योः ननम्बुषीषु

समास ननम्बुषि ननम्बुषी

अव्यय ॰ननम्बुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria