Declension table of ?nanakṣāṇā

Deva

FeminineSingularDualPlural
Nominativenanakṣāṇā nanakṣāṇe nanakṣāṇāḥ
Vocativenanakṣāṇe nanakṣāṇe nanakṣāṇāḥ
Accusativenanakṣāṇām nanakṣāṇe nanakṣāṇāḥ
Instrumentalnanakṣāṇayā nanakṣāṇābhyām nanakṣāṇābhiḥ
Dativenanakṣāṇāyai nanakṣāṇābhyām nanakṣāṇābhyaḥ
Ablativenanakṣāṇāyāḥ nanakṣāṇābhyām nanakṣāṇābhyaḥ
Genitivenanakṣāṇāyāḥ nanakṣāṇayoḥ nanakṣāṇānām
Locativenanakṣāṇāyām nanakṣāṇayoḥ nanakṣāṇāsu

Adverb -nanakṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria