Declension table of ?nanāthāna

Deva

NeuterSingularDualPlural
Nominativenanāthānam nanāthāne nanāthānāni
Vocativenanāthāna nanāthāne nanāthānāni
Accusativenanāthānam nanāthāne nanāthānāni
Instrumentalnanāthānena nanāthānābhyām nanāthānaiḥ
Dativenanāthānāya nanāthānābhyām nanāthānebhyaḥ
Ablativenanāthānāt nanāthānābhyām nanāthānebhyaḥ
Genitivenanāthānasya nanāthānayoḥ nanāthānānām
Locativenanāthāne nanāthānayoḥ nanāthāneṣu

Compound nanāthāna -

Adverb -nanāthānam -nanāthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria