Declension table of ?nanāthāna

Deva

MasculineSingularDualPlural
Nominativenanāthānaḥ nanāthānau nanāthānāḥ
Vocativenanāthāna nanāthānau nanāthānāḥ
Accusativenanāthānam nanāthānau nanāthānān
Instrumentalnanāthānena nanāthānābhyām nanāthānaiḥ nanāthānebhiḥ
Dativenanāthānāya nanāthānābhyām nanāthānebhyaḥ
Ablativenanāthānāt nanāthānābhyām nanāthānebhyaḥ
Genitivenanāthānasya nanāthānayoḥ nanāthānānām
Locativenanāthāne nanāthānayoḥ nanāthāneṣu

Compound nanāthāna -

Adverb -nanāthānam -nanāthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria