सुबन्तावली ननान्दृ

Roma

स्त्रीएकद्विबहु
प्रथमाननान्दा ननान्दरौ ननान्दरः
सम्बोधनम्ननान्दः ननान्दरौ ननान्दरः
द्वितीयाननान्दरम् ननान्दरौ ननान्दॄः ननान्दरः
तृतीयाननान्द्रा ननान्दृभ्याम् ननान्दृभिः
चतुर्थीननान्द्रे ननान्दृभ्याम् ननान्दृभ्यः
पञ्चमीननान्दुः ननान्दृभ्याम् ननान्दृभ्यः
षष्ठीननान्दुः ननान्द्रोः ननान्दॄणाम्
सप्तमीननान्दरि ननान्द्रोः ननान्दृषु

समास ननान्दृ

अव्यय ॰ननान्दृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria