Declension table of ?nanādhuṣī

Deva

FeminineSingularDualPlural
Nominativenanādhuṣī nanādhuṣyau nanādhuṣyaḥ
Vocativenanādhuṣi nanādhuṣyau nanādhuṣyaḥ
Accusativenanādhuṣīm nanādhuṣyau nanādhuṣīḥ
Instrumentalnanādhuṣyā nanādhuṣībhyām nanādhuṣībhiḥ
Dativenanādhuṣyai nanādhuṣībhyām nanādhuṣībhyaḥ
Ablativenanādhuṣyāḥ nanādhuṣībhyām nanādhuṣībhyaḥ
Genitivenanādhuṣyāḥ nanādhuṣyoḥ nanādhuṣīṇām
Locativenanādhuṣyām nanādhuṣyoḥ nanādhuṣīṣu

Compound nanādhuṣi - nanādhuṣī -

Adverb -nanādhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria